Declension table of ?tārākāruṇya

Deva

NeuterSingularDualPlural
Nominativetārākāruṇyam tārākāruṇye tārākāruṇyāni
Vocativetārākāruṇya tārākāruṇye tārākāruṇyāni
Accusativetārākāruṇyam tārākāruṇye tārākāruṇyāni
Instrumentaltārākāruṇyena tārākāruṇyābhyām tārākāruṇyaiḥ
Dativetārākāruṇyāya tārākāruṇyābhyām tārākāruṇyebhyaḥ
Ablativetārākāruṇyāt tārākāruṇyābhyām tārākāruṇyebhyaḥ
Genitivetārākāruṇyasya tārākāruṇyayoḥ tārākāruṇyānām
Locativetārākāruṇye tārākāruṇyayoḥ tārākāruṇyeṣu

Compound tārākāruṇya -

Adverb -tārākāruṇyam -tārākāruṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria