Declension table of ?tārākṣa

Deva

MasculineSingularDualPlural
Nominativetārākṣaḥ tārākṣau tārākṣāḥ
Vocativetārākṣa tārākṣau tārākṣāḥ
Accusativetārākṣam tārākṣau tārākṣān
Instrumentaltārākṣeṇa tārākṣābhyām tārākṣaiḥ tārākṣebhiḥ
Dativetārākṣāya tārākṣābhyām tārākṣebhyaḥ
Ablativetārākṣāt tārākṣābhyām tārākṣebhyaḥ
Genitivetārākṣasya tārākṣayoḥ tārākṣāṇām
Locativetārākṣe tārākṣayoḥ tārākṣeṣu

Compound tārākṣa -

Adverb -tārākṣam -tārākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria