Declension table of ?tārācchāya

Deva

MasculineSingularDualPlural
Nominativetārācchāyaḥ tārācchāyau tārācchāyāḥ
Vocativetārācchāya tārācchāyau tārācchāyāḥ
Accusativetārācchāyam tārācchāyau tārācchāyān
Instrumentaltārācchāyena tārācchāyābhyām tārācchāyaiḥ
Dativetārācchāyāya tārācchāyābhyām tārācchāyebhyaḥ
Ablativetārācchāyāt tārācchāyābhyām tārācchāyebhyaḥ
Genitivetārācchāyasya tārācchāyayoḥ tārācchāyānām
Locativetārācchāye tārācchāyayoḥ tārācchāyeṣu

Compound tārācchāya -

Adverb -tārācchāyam -tārācchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria