Declension table of ?tārābhūṣā

Deva

FeminineSingularDualPlural
Nominativetārābhūṣā tārābhūṣe tārābhūṣāḥ
Vocativetārābhūṣe tārābhūṣe tārābhūṣāḥ
Accusativetārābhūṣām tārābhūṣe tārābhūṣāḥ
Instrumentaltārābhūṣayā tārābhūṣābhyām tārābhūṣābhiḥ
Dativetārābhūṣāyai tārābhūṣābhyām tārābhūṣābhyaḥ
Ablativetārābhūṣāyāḥ tārābhūṣābhyām tārābhūṣābhyaḥ
Genitivetārābhūṣāyāḥ tārābhūṣayoḥ tārābhūṣāṇām
Locativetārābhūṣāyām tārābhūṣayoḥ tārābhūṣāsu

Adverb -tārābhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria