Declension table of ?tārṣṭāgha

Deva

MasculineSingularDualPlural
Nominativetārṣṭāghaḥ tārṣṭāghau tārṣṭāghāḥ
Vocativetārṣṭāgha tārṣṭāghau tārṣṭāghāḥ
Accusativetārṣṭāgham tārṣṭāghau tārṣṭāghān
Instrumentaltārṣṭāghena tārṣṭāghābhyām tārṣṭāghaiḥ tārṣṭāghebhiḥ
Dativetārṣṭāghāya tārṣṭāghābhyām tārṣṭāghebhyaḥ
Ablativetārṣṭāghāt tārṣṭāghābhyām tārṣṭāghebhyaḥ
Genitivetārṣṭāghasya tārṣṭāghayoḥ tārṣṭāghānām
Locativetārṣṭāghe tārṣṭāghayoḥ tārṣṭāgheṣu

Compound tārṣṭāgha -

Adverb -tārṣṭāgham -tārṣṭāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria