Declension table of ?tārṇakarṇīputra

Deva

MasculineSingularDualPlural
Nominativetārṇakarṇīputraḥ tārṇakarṇīputrau tārṇakarṇīputrāḥ
Vocativetārṇakarṇīputra tārṇakarṇīputrau tārṇakarṇīputrāḥ
Accusativetārṇakarṇīputram tārṇakarṇīputrau tārṇakarṇīputrān
Instrumentaltārṇakarṇīputreṇa tārṇakarṇīputrābhyām tārṇakarṇīputraiḥ tārṇakarṇīputrebhiḥ
Dativetārṇakarṇīputrāya tārṇakarṇīputrābhyām tārṇakarṇīputrebhyaḥ
Ablativetārṇakarṇīputrāt tārṇakarṇīputrābhyām tārṇakarṇīputrebhyaḥ
Genitivetārṇakarṇīputrasya tārṇakarṇīputrayoḥ tārṇakarṇīputrāṇām
Locativetārṇakarṇīputre tārṇakarṇīputrayoḥ tārṇakarṇīputreṣu

Compound tārṇakarṇīputra -

Adverb -tārṇakarṇīputram -tārṇakarṇīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria