Declension table of ?tārṇaka

Deva

NeuterSingularDualPlural
Nominativetārṇakam tārṇake tārṇakāni
Vocativetārṇaka tārṇake tārṇakāni
Accusativetārṇakam tārṇake tārṇakāni
Instrumentaltārṇakena tārṇakābhyām tārṇakaiḥ
Dativetārṇakāya tārṇakābhyām tārṇakebhyaḥ
Ablativetārṇakāt tārṇakābhyām tārṇakebhyaḥ
Genitivetārṇakasya tārṇakayoḥ tārṇakānām
Locativetārṇake tārṇakayoḥ tārṇakeṣu

Compound tārṇaka -

Adverb -tārṇakam -tārṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria