Declension table of ?tārṇabindavīyā

Deva

FeminineSingularDualPlural
Nominativetārṇabindavīyā tārṇabindavīye tārṇabindavīyāḥ
Vocativetārṇabindavīye tārṇabindavīye tārṇabindavīyāḥ
Accusativetārṇabindavīyām tārṇabindavīye tārṇabindavīyāḥ
Instrumentaltārṇabindavīyayā tārṇabindavīyābhyām tārṇabindavīyābhiḥ
Dativetārṇabindavīyāyai tārṇabindavīyābhyām tārṇabindavīyābhyaḥ
Ablativetārṇabindavīyāyāḥ tārṇabindavīyābhyām tārṇabindavīyābhyaḥ
Genitivetārṇabindavīyāyāḥ tārṇabindavīyayoḥ tārṇabindavīyānām
Locativetārṇabindavīyāyām tārṇabindavīyayoḥ tārṇabindavīyāsu

Adverb -tārṇabindavīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria