Declension table of ?tāpyaka

Deva

NeuterSingularDualPlural
Nominativetāpyakam tāpyake tāpyakāni
Vocativetāpyaka tāpyake tāpyakāni
Accusativetāpyakam tāpyake tāpyakāni
Instrumentaltāpyakena tāpyakābhyām tāpyakaiḥ
Dativetāpyakāya tāpyakābhyām tāpyakebhyaḥ
Ablativetāpyakāt tāpyakābhyām tāpyakebhyaḥ
Genitivetāpyakasya tāpyakayoḥ tāpyakānām
Locativetāpyake tāpyakayoḥ tāpyakeṣu

Compound tāpyaka -

Adverb -tāpyakam -tāpyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria