Declension table of ?tāpiñja

Deva

MasculineSingularDualPlural
Nominativetāpiñjaḥ tāpiñjau tāpiñjāḥ
Vocativetāpiñja tāpiñjau tāpiñjāḥ
Accusativetāpiñjam tāpiñjau tāpiñjān
Instrumentaltāpiñjena tāpiñjābhyām tāpiñjaiḥ tāpiñjebhiḥ
Dativetāpiñjāya tāpiñjābhyām tāpiñjebhyaḥ
Ablativetāpiñjāt tāpiñjābhyām tāpiñjebhyaḥ
Genitivetāpiñjasya tāpiñjayoḥ tāpiñjānām
Locativetāpiñje tāpiñjayoḥ tāpiñjeṣu

Compound tāpiñja -

Adverb -tāpiñjam -tāpiñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria