Declension table of ?tāpītaṭadeśa

Deva

MasculineSingularDualPlural
Nominativetāpītaṭadeśaḥ tāpītaṭadeśau tāpītaṭadeśāḥ
Vocativetāpītaṭadeśa tāpītaṭadeśau tāpītaṭadeśāḥ
Accusativetāpītaṭadeśam tāpītaṭadeśau tāpītaṭadeśān
Instrumentaltāpītaṭadeśena tāpītaṭadeśābhyām tāpītaṭadeśaiḥ tāpītaṭadeśebhiḥ
Dativetāpītaṭadeśāya tāpītaṭadeśābhyām tāpītaṭadeśebhyaḥ
Ablativetāpītaṭadeśāt tāpītaṭadeśābhyām tāpītaṭadeśebhyaḥ
Genitivetāpītaṭadeśasya tāpītaṭadeśayoḥ tāpītaṭadeśānām
Locativetāpītaṭadeśe tāpītaṭadeśayoḥ tāpītaṭadeśeṣu

Compound tāpītaṭadeśa -

Adverb -tāpītaṭadeśam -tāpītaṭadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria