Declension table of ?tāpīmāhātmya

Deva

NeuterSingularDualPlural
Nominativetāpīmāhātmyam tāpīmāhātmye tāpīmāhātmyāni
Vocativetāpīmāhātmya tāpīmāhātmye tāpīmāhātmyāni
Accusativetāpīmāhātmyam tāpīmāhātmye tāpīmāhātmyāni
Instrumentaltāpīmāhātmyena tāpīmāhātmyābhyām tāpīmāhātmyaiḥ
Dativetāpīmāhātmyāya tāpīmāhātmyābhyām tāpīmāhātmyebhyaḥ
Ablativetāpīmāhātmyāt tāpīmāhātmyābhyām tāpīmāhātmyebhyaḥ
Genitivetāpīmāhātmyasya tāpīmāhātmyayoḥ tāpīmāhātmyānām
Locativetāpīmāhātmye tāpīmāhātmyayoḥ tāpīmāhātmyeṣu

Compound tāpīmāhātmya -

Adverb -tāpīmāhātmyam -tāpīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria