Declension table of tāpiccha

Deva

MasculineSingularDualPlural
Nominativetāpicchaḥ tāpicchau tāpicchāḥ
Vocativetāpiccha tāpicchau tāpicchāḥ
Accusativetāpiccham tāpicchau tāpicchān
Instrumentaltāpicchena tāpicchābhyām tāpicchaiḥ tāpicchebhiḥ
Dativetāpicchāya tāpicchābhyām tāpicchebhyaḥ
Ablativetāpicchāt tāpicchābhyām tāpicchebhyaḥ
Genitivetāpicchasya tāpicchayoḥ tāpicchānām
Locativetāpicche tāpicchayoḥ tāpiccheṣu

Compound tāpiccha -

Adverb -tāpiccham -tāpicchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria