Declension table of ?tāpeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativetāpeśvaratīrtham tāpeśvaratīrthe tāpeśvaratīrthāni
Vocativetāpeśvaratīrtha tāpeśvaratīrthe tāpeśvaratīrthāni
Accusativetāpeśvaratīrtham tāpeśvaratīrthe tāpeśvaratīrthāni
Instrumentaltāpeśvaratīrthena tāpeśvaratīrthābhyām tāpeśvaratīrthaiḥ
Dativetāpeśvaratīrthāya tāpeśvaratīrthābhyām tāpeśvaratīrthebhyaḥ
Ablativetāpeśvaratīrthāt tāpeśvaratīrthābhyām tāpeśvaratīrthebhyaḥ
Genitivetāpeśvaratīrthasya tāpeśvaratīrthayoḥ tāpeśvaratīrthānām
Locativetāpeśvaratīrthe tāpeśvaratīrthayoḥ tāpeśvaratīrtheṣu

Compound tāpeśvaratīrtha -

Adverb -tāpeśvaratīrtham -tāpeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria