Declension table of ?tāpayiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativetāpayiṣṇu_ā tāpayiṣṇu_e tāpayiṣṇu_āḥ
Vocativetāpayiṣṇu_e tāpayiṣṇu_e tāpayiṣṇu_āḥ
Accusativetāpayiṣṇu_ām tāpayiṣṇu_e tāpayiṣṇu_āḥ
Instrumentaltāpayiṣṇu_ayā tāpayiṣṇu_ābhyām tāpayiṣṇu_ābhiḥ
Dativetāpayiṣṇu_āyai tāpayiṣṇu_ābhyām tāpayiṣṇu_ābhyaḥ
Ablativetāpayiṣṇu_āyāḥ tāpayiṣṇu_ābhyām tāpayiṣṇu_ābhyaḥ
Genitivetāpayiṣṇu_āyāḥ tāpayiṣṇu_ayoḥ tāpayiṣṇu_ānām
Locativetāpayiṣṇu_āyām tāpayiṣṇu_ayoḥ tāpayiṣṇu_āsu

Adverb -tāpayiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria