Declension table of ?tāpayiṣṇu

Deva

NeuterSingularDualPlural
Nominativetāpayiṣṇu tāpayiṣṇunī tāpayiṣṇūni
Vocativetāpayiṣṇu tāpayiṣṇunī tāpayiṣṇūni
Accusativetāpayiṣṇu tāpayiṣṇunī tāpayiṣṇūni
Instrumentaltāpayiṣṇunā tāpayiṣṇubhyām tāpayiṣṇubhiḥ
Dativetāpayiṣṇune tāpayiṣṇubhyām tāpayiṣṇubhyaḥ
Ablativetāpayiṣṇunaḥ tāpayiṣṇubhyām tāpayiṣṇubhyaḥ
Genitivetāpayiṣṇunaḥ tāpayiṣṇunoḥ tāpayiṣṇūnām
Locativetāpayiṣṇuni tāpayiṣṇunoḥ tāpayiṣṇuṣu

Compound tāpayiṣṇu -

Adverb -tāpayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria