Declension table of ?tāpayiṣṇu

Deva

MasculineSingularDualPlural
Nominativetāpayiṣṇuḥ tāpayiṣṇū tāpayiṣṇavaḥ
Vocativetāpayiṣṇo tāpayiṣṇū tāpayiṣṇavaḥ
Accusativetāpayiṣṇum tāpayiṣṇū tāpayiṣṇūn
Instrumentaltāpayiṣṇunā tāpayiṣṇubhyām tāpayiṣṇubhiḥ
Dativetāpayiṣṇave tāpayiṣṇubhyām tāpayiṣṇubhyaḥ
Ablativetāpayiṣṇoḥ tāpayiṣṇubhyām tāpayiṣṇubhyaḥ
Genitivetāpayiṣṇoḥ tāpayiṣṇvoḥ tāpayiṣṇūnām
Locativetāpayiṣṇau tāpayiṣṇvoḥ tāpayiṣṇuṣu

Compound tāpayiṣṇu -

Adverb -tāpayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria