Declension table of ?tāpasveda

Deva

MasculineSingularDualPlural
Nominativetāpasvedaḥ tāpasvedau tāpasvedāḥ
Vocativetāpasveda tāpasvedau tāpasvedāḥ
Accusativetāpasvedam tāpasvedau tāpasvedān
Instrumentaltāpasvedena tāpasvedābhyām tāpasvedaiḥ
Dativetāpasvedāya tāpasvedābhyām tāpasvedebhyaḥ
Ablativetāpasvedāt tāpasvedābhyām tāpasvedebhyaḥ
Genitivetāpasvedasya tāpasvedayoḥ tāpasvedānām
Locativetāpasvede tāpasvedayoḥ tāpasvedeṣu

Compound tāpasveda -

Adverb -tāpasvedam -tāpasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria