Declension table of ?tāpaseṣṭa

Deva

MasculineSingularDualPlural
Nominativetāpaseṣṭaḥ tāpaseṣṭau tāpaseṣṭāḥ
Vocativetāpaseṣṭa tāpaseṣṭau tāpaseṣṭāḥ
Accusativetāpaseṣṭam tāpaseṣṭau tāpaseṣṭān
Instrumentaltāpaseṣṭena tāpaseṣṭābhyām tāpaseṣṭaiḥ tāpaseṣṭebhiḥ
Dativetāpaseṣṭāya tāpaseṣṭābhyām tāpaseṣṭebhyaḥ
Ablativetāpaseṣṭāt tāpaseṣṭābhyām tāpaseṣṭebhyaḥ
Genitivetāpaseṣṭasya tāpaseṣṭayoḥ tāpaseṣṭānām
Locativetāpaseṣṭe tāpaseṣṭayoḥ tāpaseṣṭeṣu

Compound tāpaseṣṭa -

Adverb -tāpaseṣṭam -tāpaseṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria