Declension table of ?tāpasavṛkṣa

Deva

MasculineSingularDualPlural
Nominativetāpasavṛkṣaḥ tāpasavṛkṣau tāpasavṛkṣāḥ
Vocativetāpasavṛkṣa tāpasavṛkṣau tāpasavṛkṣāḥ
Accusativetāpasavṛkṣam tāpasavṛkṣau tāpasavṛkṣān
Instrumentaltāpasavṛkṣeṇa tāpasavṛkṣābhyām tāpasavṛkṣaiḥ tāpasavṛkṣebhiḥ
Dativetāpasavṛkṣāya tāpasavṛkṣābhyām tāpasavṛkṣebhyaḥ
Ablativetāpasavṛkṣāt tāpasavṛkṣābhyām tāpasavṛkṣebhyaḥ
Genitivetāpasavṛkṣasya tāpasavṛkṣayoḥ tāpasavṛkṣāṇām
Locativetāpasavṛkṣe tāpasavṛkṣayoḥ tāpasavṛkṣeṣu

Compound tāpasavṛkṣa -

Adverb -tāpasavṛkṣam -tāpasavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria