Declension table of ?tānvaṅga

Deva

MasculineSingularDualPlural
Nominativetānvaṅgaḥ tānvaṅgau tānvaṅgāḥ
Vocativetānvaṅga tānvaṅgau tānvaṅgāḥ
Accusativetānvaṅgam tānvaṅgau tānvaṅgān
Instrumentaltānvaṅgena tānvaṅgābhyām tānvaṅgaiḥ tānvaṅgebhiḥ
Dativetānvaṅgāya tānvaṅgābhyām tānvaṅgebhyaḥ
Ablativetānvaṅgāt tānvaṅgābhyām tānvaṅgebhyaḥ
Genitivetānvaṅgasya tānvaṅgayoḥ tānvaṅgānām
Locativetānvaṅge tānvaṅgayoḥ tānvaṅgeṣu

Compound tānvaṅga -

Adverb -tānvaṅgam -tānvaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria