Declension table of ?tānvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tānvam | tānve | tānvāni |
Vocative | tānva | tānve | tānvāni |
Accusative | tānvam | tānve | tānvāni |
Instrumental | tānvena | tānvābhyām | tānvaiḥ |
Dative | tānvāya | tānvābhyām | tānvebhyaḥ |
Ablative | tānvāt | tānvābhyām | tānvebhyaḥ |
Genitive | tānvasya | tānvayoḥ | tānvānām |
Locative | tānve | tānvayoḥ | tānveṣu |