Declension table of ?tānva

Deva

NeuterSingularDualPlural
Nominativetānvam tānve tānvāni
Vocativetānva tānve tānvāni
Accusativetānvam tānve tānvāni
Instrumentaltānvena tānvābhyām tānvaiḥ
Dativetānvāya tānvābhyām tānvebhyaḥ
Ablativetānvāt tānvābhyām tānvebhyaḥ
Genitivetānvasya tānvayoḥ tānvānām
Locativetānve tānvayoḥ tānveṣu

Compound tānva -

Adverb -tānvam -tānvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria