Declension table of ?tānūnaptratva

Deva

NeuterSingularDualPlural
Nominativetānūnaptratvam tānūnaptratve tānūnaptratvāni
Vocativetānūnaptratva tānūnaptratve tānūnaptratvāni
Accusativetānūnaptratvam tānūnaptratve tānūnaptratvāni
Instrumentaltānūnaptratvena tānūnaptratvābhyām tānūnaptratvaiḥ
Dativetānūnaptratvāya tānūnaptratvābhyām tānūnaptratvebhyaḥ
Ablativetānūnaptratvāt tānūnaptratvābhyām tānūnaptratvebhyaḥ
Genitivetānūnaptratvasya tānūnaptratvayoḥ tānūnaptratvānām
Locativetānūnaptratve tānūnaptratvayoḥ tānūnaptratveṣu

Compound tānūnaptratva -

Adverb -tānūnaptratvam -tānūnaptratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria