Declension table of ?tānūnapātī

Deva

FeminineSingularDualPlural
Nominativetānūnapātī tānūnapātyau tānūnapātyaḥ
Vocativetānūnapāti tānūnapātyau tānūnapātyaḥ
Accusativetānūnapātīm tānūnapātyau tānūnapātīḥ
Instrumentaltānūnapātyā tānūnapātībhyām tānūnapātībhiḥ
Dativetānūnapātyai tānūnapātībhyām tānūnapātībhyaḥ
Ablativetānūnapātyāḥ tānūnapātībhyām tānūnapātībhyaḥ
Genitivetānūnapātyāḥ tānūnapātyoḥ tānūnapātīnām
Locativetānūnapātyām tānūnapātyoḥ tānūnapātīṣu

Compound tānūnapāti - tānūnapātī -

Adverb -tānūnapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria