Declension table of ?tānūnapāta

Deva

NeuterSingularDualPlural
Nominativetānūnapātam tānūnapāte tānūnapātāni
Vocativetānūnapāta tānūnapāte tānūnapātāni
Accusativetānūnapātam tānūnapāte tānūnapātāni
Instrumentaltānūnapātena tānūnapātābhyām tānūnapātaiḥ
Dativetānūnapātāya tānūnapātābhyām tānūnapātebhyaḥ
Ablativetānūnapātāt tānūnapātābhyām tānūnapātebhyaḥ
Genitivetānūnapātasya tānūnapātayoḥ tānūnapātānām
Locativetānūnapāte tānūnapātayoḥ tānūnapāteṣu

Compound tānūnapāta -

Adverb -tānūnapātam -tānūnapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria