Declension table of ?tānūnapāta

Deva

MasculineSingularDualPlural
Nominativetānūnapātaḥ tānūnapātau tānūnapātāḥ
Vocativetānūnapāta tānūnapātau tānūnapātāḥ
Accusativetānūnapātam tānūnapātau tānūnapātān
Instrumentaltānūnapātena tānūnapātābhyām tānūnapātaiḥ tānūnapātebhiḥ
Dativetānūnapātāya tānūnapātābhyām tānūnapātebhyaḥ
Ablativetānūnapātāt tānūnapātābhyām tānūnapātebhyaḥ
Genitivetānūnapātasya tānūnapātayoḥ tānūnapātānām
Locativetānūnapāte tānūnapātayoḥ tānūnapāteṣu

Compound tānūnapāta -

Adverb -tānūnapātam -tānūnapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria