Declension table of ?tāntavyāyanī

Deva

FeminineSingularDualPlural
Nominativetāntavyāyanī tāntavyāyanyau tāntavyāyanyaḥ
Vocativetāntavyāyani tāntavyāyanyau tāntavyāyanyaḥ
Accusativetāntavyāyanīm tāntavyāyanyau tāntavyāyanīḥ
Instrumentaltāntavyāyanyā tāntavyāyanībhyām tāntavyāyanībhiḥ
Dativetāntavyāyanyai tāntavyāyanībhyām tāntavyāyanībhyaḥ
Ablativetāntavyāyanyāḥ tāntavyāyanībhyām tāntavyāyanībhyaḥ
Genitivetāntavyāyanyāḥ tāntavyāyanyoḥ tāntavyāyanīnām
Locativetāntavyāyanyām tāntavyāyanyoḥ tāntavyāyanīṣu

Compound tāntavyāyani - tāntavyāyanī -

Adverb -tāntavyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria