Declension table of ?tāntānta

Deva

MasculineSingularDualPlural
Nominativetāntāntaḥ tāntāntau tāntāntāḥ
Vocativetāntānta tāntāntau tāntāntāḥ
Accusativetāntāntam tāntāntau tāntāntān
Instrumentaltāntāntena tāntāntābhyām tāntāntaiḥ tāntāntebhiḥ
Dativetāntāntāya tāntāntābhyām tāntāntebhyaḥ
Ablativetāntāntāt tāntāntābhyām tāntāntebhyaḥ
Genitivetāntāntasya tāntāntayoḥ tāntāntānām
Locativetāntānte tāntāntayoḥ tāntānteṣu

Compound tāntānta -

Adverb -tāntāntam -tāntāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria