Declension table of ?tānavyāyanī

Deva

FeminineSingularDualPlural
Nominativetānavyāyanī tānavyāyanyau tānavyāyanyaḥ
Vocativetānavyāyani tānavyāyanyau tānavyāyanyaḥ
Accusativetānavyāyanīm tānavyāyanyau tānavyāyanīḥ
Instrumentaltānavyāyanyā tānavyāyanībhyām tānavyāyanībhiḥ
Dativetānavyāyanyai tānavyāyanībhyām tānavyāyanībhyaḥ
Ablativetānavyāyanyāḥ tānavyāyanībhyām tānavyāyanībhyaḥ
Genitivetānavyāyanyāḥ tānavyāyanyoḥ tānavyāyanīnām
Locativetānavyāyanyām tānavyāyanyoḥ tānavyāyanīṣu

Compound tānavyāyani - tānavyāyanī -

Adverb -tānavyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria