Declension table of ?tāmroṣṭha

Deva

NeuterSingularDualPlural
Nominativetāmroṣṭham tāmroṣṭhe tāmroṣṭhāni
Vocativetāmroṣṭha tāmroṣṭhe tāmroṣṭhāni
Accusativetāmroṣṭham tāmroṣṭhe tāmroṣṭhāni
Instrumentaltāmroṣṭhena tāmroṣṭhābhyām tāmroṣṭhaiḥ
Dativetāmroṣṭhāya tāmroṣṭhābhyām tāmroṣṭhebhyaḥ
Ablativetāmroṣṭhāt tāmroṣṭhābhyām tāmroṣṭhebhyaḥ
Genitivetāmroṣṭhasya tāmroṣṭhayoḥ tāmroṣṭhānām
Locativetāmroṣṭhe tāmroṣṭhayoḥ tāmroṣṭheṣu

Compound tāmroṣṭha -

Adverb -tāmroṣṭham -tāmroṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria