Declension table of ?tāmroṣṭha

Deva

MasculineSingularDualPlural
Nominativetāmroṣṭhaḥ tāmroṣṭhau tāmroṣṭhāḥ
Vocativetāmroṣṭha tāmroṣṭhau tāmroṣṭhāḥ
Accusativetāmroṣṭham tāmroṣṭhau tāmroṣṭhān
Instrumentaltāmroṣṭhena tāmroṣṭhābhyām tāmroṣṭhaiḥ tāmroṣṭhebhiḥ
Dativetāmroṣṭhāya tāmroṣṭhābhyām tāmroṣṭhebhyaḥ
Ablativetāmroṣṭhāt tāmroṣṭhābhyām tāmroṣṭhebhyaḥ
Genitivetāmroṣṭhasya tāmroṣṭhayoḥ tāmroṣṭhānām
Locativetāmroṣṭhe tāmroṣṭhayoḥ tāmroṣṭheṣu

Compound tāmroṣṭha -

Adverb -tāmroṣṭham -tāmroṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria