Declension table of tāmraśāsana

Deva

NeuterSingularDualPlural
Nominativetāmraśāsanam tāmraśāsane tāmraśāsanāni
Vocativetāmraśāsana tāmraśāsane tāmraśāsanāni
Accusativetāmraśāsanam tāmraśāsane tāmraśāsanāni
Instrumentaltāmraśāsanena tāmraśāsanābhyām tāmraśāsanaiḥ
Dativetāmraśāsanāya tāmraśāsanābhyām tāmraśāsanebhyaḥ
Ablativetāmraśāsanāt tāmraśāsanābhyām tāmraśāsanebhyaḥ
Genitivetāmraśāsanasya tāmraśāsanayoḥ tāmraśāsanānām
Locativetāmraśāsane tāmraśāsanayoḥ tāmraśāsaneṣu

Compound tāmraśāsana -

Adverb -tāmraśāsanam -tāmraśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria