Declension table of ?tāmravṛntā

Deva

FeminineSingularDualPlural
Nominativetāmravṛntā tāmravṛnte tāmravṛntāḥ
Vocativetāmravṛnte tāmravṛnte tāmravṛntāḥ
Accusativetāmravṛntām tāmravṛnte tāmravṛntāḥ
Instrumentaltāmravṛntayā tāmravṛntābhyām tāmravṛntābhiḥ
Dativetāmravṛntāyai tāmravṛntābhyām tāmravṛntābhyaḥ
Ablativetāmravṛntāyāḥ tāmravṛntābhyām tāmravṛntābhyaḥ
Genitivetāmravṛntāyāḥ tāmravṛntayoḥ tāmravṛntānām
Locativetāmravṛntāyām tāmravṛntayoḥ tāmravṛntāsu

Adverb -tāmravṛntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria