Declension table of ?tāmravṛkṣa

Deva

MasculineSingularDualPlural
Nominativetāmravṛkṣaḥ tāmravṛkṣau tāmravṛkṣāḥ
Vocativetāmravṛkṣa tāmravṛkṣau tāmravṛkṣāḥ
Accusativetāmravṛkṣam tāmravṛkṣau tāmravṛkṣān
Instrumentaltāmravṛkṣeṇa tāmravṛkṣābhyām tāmravṛkṣaiḥ tāmravṛkṣebhiḥ
Dativetāmravṛkṣāya tāmravṛkṣābhyām tāmravṛkṣebhyaḥ
Ablativetāmravṛkṣāt tāmravṛkṣābhyām tāmravṛkṣebhyaḥ
Genitivetāmravṛkṣasya tāmravṛkṣayoḥ tāmravṛkṣāṇām
Locativetāmravṛkṣe tāmravṛkṣayoḥ tāmravṛkṣeṣu

Compound tāmravṛkṣa -

Adverb -tāmravṛkṣam -tāmravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria