Declension table of ?tāmratuṇḍa

Deva

MasculineSingularDualPlural
Nominativetāmratuṇḍaḥ tāmratuṇḍau tāmratuṇḍāḥ
Vocativetāmratuṇḍa tāmratuṇḍau tāmratuṇḍāḥ
Accusativetāmratuṇḍam tāmratuṇḍau tāmratuṇḍān
Instrumentaltāmratuṇḍena tāmratuṇḍābhyām tāmratuṇḍaiḥ tāmratuṇḍebhiḥ
Dativetāmratuṇḍāya tāmratuṇḍābhyām tāmratuṇḍebhyaḥ
Ablativetāmratuṇḍāt tāmratuṇḍābhyām tāmratuṇḍebhyaḥ
Genitivetāmratuṇḍasya tāmratuṇḍayoḥ tāmratuṇḍānām
Locativetāmratuṇḍe tāmratuṇḍayoḥ tāmratuṇḍeṣu

Compound tāmratuṇḍa -

Adverb -tāmratuṇḍam -tāmratuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria