Declension table of ?tāmratapta

Deva

MasculineSingularDualPlural
Nominativetāmrataptaḥ tāmrataptau tāmrataptāḥ
Vocativetāmratapta tāmrataptau tāmrataptāḥ
Accusativetāmrataptam tāmrataptau tāmrataptān
Instrumentaltāmrataptena tāmrataptābhyām tāmrataptaiḥ tāmrataptebhiḥ
Dativetāmrataptāya tāmrataptābhyām tāmrataptebhyaḥ
Ablativetāmrataptāt tāmrataptābhyām tāmrataptebhyaḥ
Genitivetāmrataptasya tāmrataptayoḥ tāmrataptānām
Locativetāmratapte tāmrataptayoḥ tāmratapteṣu

Compound tāmratapta -

Adverb -tāmrataptam -tāmrataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria