Declension table of ?tāmratanu

Deva

NeuterSingularDualPlural
Nominativetāmratanu tāmratanunī tāmratanūni
Vocativetāmratanu tāmratanunī tāmratanūni
Accusativetāmratanu tāmratanunī tāmratanūni
Instrumentaltāmratanunā tāmratanubhyām tāmratanubhiḥ
Dativetāmratanune tāmratanubhyām tāmratanubhyaḥ
Ablativetāmratanunaḥ tāmratanubhyām tāmratanubhyaḥ
Genitivetāmratanunaḥ tāmratanunoḥ tāmratanūnām
Locativetāmratanuni tāmratanunoḥ tāmratanuṣu

Compound tāmratanu -

Adverb -tāmratanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria