Declension table of ?tāmrapuṣpikā

Deva

FeminineSingularDualPlural
Nominativetāmrapuṣpikā tāmrapuṣpike tāmrapuṣpikāḥ
Vocativetāmrapuṣpike tāmrapuṣpike tāmrapuṣpikāḥ
Accusativetāmrapuṣpikām tāmrapuṣpike tāmrapuṣpikāḥ
Instrumentaltāmrapuṣpikayā tāmrapuṣpikābhyām tāmrapuṣpikābhiḥ
Dativetāmrapuṣpikāyai tāmrapuṣpikābhyām tāmrapuṣpikābhyaḥ
Ablativetāmrapuṣpikāyāḥ tāmrapuṣpikābhyām tāmrapuṣpikābhyaḥ
Genitivetāmrapuṣpikāyāḥ tāmrapuṣpikayoḥ tāmrapuṣpikāṇām
Locativetāmrapuṣpikāyām tāmrapuṣpikayoḥ tāmrapuṣpikāsu

Adverb -tāmrapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria