Declension table of ?tāmrapuṣpaka

Deva

MasculineSingularDualPlural
Nominativetāmrapuṣpakaḥ tāmrapuṣpakau tāmrapuṣpakāḥ
Vocativetāmrapuṣpaka tāmrapuṣpakau tāmrapuṣpakāḥ
Accusativetāmrapuṣpakam tāmrapuṣpakau tāmrapuṣpakān
Instrumentaltāmrapuṣpakeṇa tāmrapuṣpakābhyām tāmrapuṣpakaiḥ tāmrapuṣpakebhiḥ
Dativetāmrapuṣpakāya tāmrapuṣpakābhyām tāmrapuṣpakebhyaḥ
Ablativetāmrapuṣpakāt tāmrapuṣpakābhyām tāmrapuṣpakebhyaḥ
Genitivetāmrapuṣpakasya tāmrapuṣpakayoḥ tāmrapuṣpakāṇām
Locativetāmrapuṣpake tāmrapuṣpakayoḥ tāmrapuṣpakeṣu

Compound tāmrapuṣpaka -

Adverb -tāmrapuṣpakam -tāmrapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria