Declension table of ?tāmrapuṣpa

Deva

NeuterSingularDualPlural
Nominativetāmrapuṣpam tāmrapuṣpe tāmrapuṣpāṇi
Vocativetāmrapuṣpa tāmrapuṣpe tāmrapuṣpāṇi
Accusativetāmrapuṣpam tāmrapuṣpe tāmrapuṣpāṇi
Instrumentaltāmrapuṣpeṇa tāmrapuṣpābhyām tāmrapuṣpaiḥ
Dativetāmrapuṣpāya tāmrapuṣpābhyām tāmrapuṣpebhyaḥ
Ablativetāmrapuṣpāt tāmrapuṣpābhyām tāmrapuṣpebhyaḥ
Genitivetāmrapuṣpasya tāmrapuṣpayoḥ tāmrapuṣpāṇām
Locativetāmrapuṣpe tāmrapuṣpayoḥ tāmrapuṣpeṣu

Compound tāmrapuṣpa -

Adverb -tāmrapuṣpam -tāmrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria