Declension table of ?tāmraparṇīya

Deva

MasculineSingularDualPlural
Nominativetāmraparṇīyaḥ tāmraparṇīyau tāmraparṇīyāḥ
Vocativetāmraparṇīya tāmraparṇīyau tāmraparṇīyāḥ
Accusativetāmraparṇīyam tāmraparṇīyau tāmraparṇīyān
Instrumentaltāmraparṇīyena tāmraparṇīyābhyām tāmraparṇīyaiḥ
Dativetāmraparṇīyāya tāmraparṇīyābhyām tāmraparṇīyebhyaḥ
Ablativetāmraparṇīyāt tāmraparṇīyābhyām tāmraparṇīyebhyaḥ
Genitivetāmraparṇīyasya tāmraparṇīyayoḥ tāmraparṇīyānām
Locativetāmraparṇīye tāmraparṇīyayoḥ tāmraparṇīyeṣu

Compound tāmraparṇīya -

Adverb -tāmraparṇīyam -tāmraparṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria