Declension table of ?tāmraparṇītaṭāka

Deva

NeuterSingularDualPlural
Nominativetāmraparṇītaṭākam tāmraparṇītaṭāke tāmraparṇītaṭākāni
Vocativetāmraparṇītaṭāka tāmraparṇītaṭāke tāmraparṇītaṭākāni
Accusativetāmraparṇītaṭākam tāmraparṇītaṭāke tāmraparṇītaṭākāni
Instrumentaltāmraparṇītaṭākena tāmraparṇītaṭākābhyām tāmraparṇītaṭākaiḥ
Dativetāmraparṇītaṭākāya tāmraparṇītaṭākābhyām tāmraparṇītaṭākebhyaḥ
Ablativetāmraparṇītaṭākāt tāmraparṇītaṭākābhyām tāmraparṇītaṭākebhyaḥ
Genitivetāmraparṇītaṭākasya tāmraparṇītaṭākayoḥ tāmraparṇītaṭākānām
Locativetāmraparṇītaṭāke tāmraparṇītaṭākayoḥ tāmraparṇītaṭākeṣu

Compound tāmraparṇītaṭāka -

Adverb -tāmraparṇītaṭākam -tāmraparṇītaṭākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria