Declension table of ?tāmrapakṣa

Deva

MasculineSingularDualPlural
Nominativetāmrapakṣaḥ tāmrapakṣau tāmrapakṣāḥ
Vocativetāmrapakṣa tāmrapakṣau tāmrapakṣāḥ
Accusativetāmrapakṣam tāmrapakṣau tāmrapakṣān
Instrumentaltāmrapakṣeṇa tāmrapakṣābhyām tāmrapakṣaiḥ tāmrapakṣebhiḥ
Dativetāmrapakṣāya tāmrapakṣābhyām tāmrapakṣebhyaḥ
Ablativetāmrapakṣāt tāmrapakṣābhyām tāmrapakṣebhyaḥ
Genitivetāmrapakṣasya tāmrapakṣayoḥ tāmrapakṣāṇām
Locativetāmrapakṣe tāmrapakṣayoḥ tāmrapakṣeṣu

Compound tāmrapakṣa -

Adverb -tāmrapakṣam -tāmrapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria