Declension table of tāmramūlā

Deva

FeminineSingularDualPlural
Nominativetāmramūlā tāmramūle tāmramūlāḥ
Vocativetāmramūle tāmramūle tāmramūlāḥ
Accusativetāmramūlām tāmramūle tāmramūlāḥ
Instrumentaltāmramūlayā tāmramūlābhyām tāmramūlābhiḥ
Dativetāmramūlāyai tāmramūlābhyām tāmramūlābhyaḥ
Ablativetāmramūlāyāḥ tāmramūlābhyām tāmramūlābhyaḥ
Genitivetāmramūlāyāḥ tāmramūlayoḥ tāmramūlānām
Locativetāmramūlāyām tāmramūlayoḥ tāmramūlāsu

Adverb -tāmramūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria