Declension table of ?tāmramukhā

Deva

FeminineSingularDualPlural
Nominativetāmramukhā tāmramukhe tāmramukhāḥ
Vocativetāmramukhe tāmramukhe tāmramukhāḥ
Accusativetāmramukhām tāmramukhe tāmramukhāḥ
Instrumentaltāmramukhayā tāmramukhābhyām tāmramukhābhiḥ
Dativetāmramukhāyai tāmramukhābhyām tāmramukhābhyaḥ
Ablativetāmramukhāyāḥ tāmramukhābhyām tāmramukhābhyaḥ
Genitivetāmramukhāyāḥ tāmramukhayoḥ tāmramukhāṇām
Locativetāmramukhāyām tāmramukhayoḥ tāmramukhāsu

Adverb -tāmramukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria