Declension table of ?tāmramukha

Deva

NeuterSingularDualPlural
Nominativetāmramukham tāmramukhe tāmramukhāṇi
Vocativetāmramukha tāmramukhe tāmramukhāṇi
Accusativetāmramukham tāmramukhe tāmramukhāṇi
Instrumentaltāmramukheṇa tāmramukhābhyām tāmramukhaiḥ
Dativetāmramukhāya tāmramukhābhyām tāmramukhebhyaḥ
Ablativetāmramukhāt tāmramukhābhyām tāmramukhebhyaḥ
Genitivetāmramukhasya tāmramukhayoḥ tāmramukhāṇām
Locativetāmramukhe tāmramukhayoḥ tāmramukheṣu

Compound tāmramukha -

Adverb -tāmramukham -tāmramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria