Declension table of ?tāmramukha

Deva

MasculineSingularDualPlural
Nominativetāmramukhaḥ tāmramukhau tāmramukhāḥ
Vocativetāmramukha tāmramukhau tāmramukhāḥ
Accusativetāmramukham tāmramukhau tāmramukhān
Instrumentaltāmramukheṇa tāmramukhābhyām tāmramukhaiḥ tāmramukhebhiḥ
Dativetāmramukhāya tāmramukhābhyām tāmramukhebhyaḥ
Ablativetāmramukhāt tāmramukhābhyām tāmramukhebhyaḥ
Genitivetāmramukhasya tāmramukhayoḥ tāmramukhāṇām
Locativetāmramukhe tāmramukhayoḥ tāmramukheṣu

Compound tāmramukha -

Adverb -tāmramukham -tāmramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria