Declension table of ?tāmramāraṇa

Deva

NeuterSingularDualPlural
Nominativetāmramāraṇam tāmramāraṇe tāmramāraṇāni
Vocativetāmramāraṇa tāmramāraṇe tāmramāraṇāni
Accusativetāmramāraṇam tāmramāraṇe tāmramāraṇāni
Instrumentaltāmramāraṇena tāmramāraṇābhyām tāmramāraṇaiḥ
Dativetāmramāraṇāya tāmramāraṇābhyām tāmramāraṇebhyaḥ
Ablativetāmramāraṇāt tāmramāraṇābhyām tāmramāraṇebhyaḥ
Genitivetāmramāraṇasya tāmramāraṇayoḥ tāmramāraṇānām
Locativetāmramāraṇe tāmramāraṇayoḥ tāmramāraṇeṣu

Compound tāmramāraṇa -

Adverb -tāmramāraṇam -tāmramāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria