Declension table of ?tāmramṛṣṭānulepin

Deva

NeuterSingularDualPlural
Nominativetāmramṛṣṭānulepi tāmramṛṣṭānulepinī tāmramṛṣṭānulepīni
Vocativetāmramṛṣṭānulepin tāmramṛṣṭānulepi tāmramṛṣṭānulepinī tāmramṛṣṭānulepīni
Accusativetāmramṛṣṭānulepi tāmramṛṣṭānulepinī tāmramṛṣṭānulepīni
Instrumentaltāmramṛṣṭānulepinā tāmramṛṣṭānulepibhyām tāmramṛṣṭānulepibhiḥ
Dativetāmramṛṣṭānulepine tāmramṛṣṭānulepibhyām tāmramṛṣṭānulepibhyaḥ
Ablativetāmramṛṣṭānulepinaḥ tāmramṛṣṭānulepibhyām tāmramṛṣṭānulepibhyaḥ
Genitivetāmramṛṣṭānulepinaḥ tāmramṛṣṭānulepinoḥ tāmramṛṣṭānulepinām
Locativetāmramṛṣṭānulepini tāmramṛṣṭānulepinoḥ tāmramṛṣṭānulepiṣu

Compound tāmramṛṣṭānulepi -

Adverb -tāmramṛṣṭānulepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria