Declension table of ?tāmraliptikā

Deva

FeminineSingularDualPlural
Nominativetāmraliptikā tāmraliptike tāmraliptikāḥ
Vocativetāmraliptike tāmraliptike tāmraliptikāḥ
Accusativetāmraliptikām tāmraliptike tāmraliptikāḥ
Instrumentaltāmraliptikayā tāmraliptikābhyām tāmraliptikābhiḥ
Dativetāmraliptikāyai tāmraliptikābhyām tāmraliptikābhyaḥ
Ablativetāmraliptikāyāḥ tāmraliptikābhyām tāmraliptikābhyaḥ
Genitivetāmraliptikāyāḥ tāmraliptikayoḥ tāmraliptikānām
Locativetāmraliptikāyām tāmraliptikayoḥ tāmraliptikāsu

Adverb -tāmraliptikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria